Buddha Vandana and it's Marathi meaning | बुद्ध वंदना व मराठी अर्थ

बुद्ध वंदना इतिपिसो भगवा अरहं, सम्मासम्बुद्धो, विज्जाचरण सम्पन्नो, सुगतो, लोकविदू, अनुत्तरो, पुरिसदम्मसारथि, सत्था देव-मनुस्सानं, बुद्धो भगवाति | बुद्धं जीविततं परियंतं सरणं गच्छामि||१|| येच बुद्धा अतीता च , येच बुद्धा अनागता | पच्चुपन्ना च ये बुद्धा , अहं वन्दामि सब्बदा||२|| नत्थि में सरण अञ्ञं, बुद्धो मे सरणं वरं| एतेन सच्चवज्जेन होतु मे जयमङ्गलं||३|| उत्तमङ्गेन हं पादपंसुवरुत्तमं | ...